Uragasutta

(Sutta-nipata, Uraga-vagga, 1)


yo uppatitaj vineti kodhaj
visataj sappavisaj va osadhehi |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||1||

yo ragam udacchida asesaj
bhisapupphaj va saroruhaj vigayha |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||2||

yo tanham udacchida asesaj
saritaj sighasaraj visosayitva |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||3||

yo manam udabbadhi asesaj
na.lasetuj va sudubbalaj mahogho |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||4||

yo najjhagama bhavesu saraj
vicinaj puppham iva udumbaresu |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||5||

yass' antarato na santi kopa
itibhavabhavatab ca vitivatto |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||6||

yassa vitakka vidhupita
ajjhattaj suvikappita asesa |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||7||

yo naccasari na paccasari
sabbaj accagama imaj papabcaj |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||8||

yo naccasari na paccasari
sabbaj vitatham idan ti batva loke |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||9||

yo naccasari na paccasari
sabbaj vitatham idan ti vitalobho |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||10||

yo naccasari na paccasari
sabbaj vitatham idan ti vitarago |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||11||

yo naccasari na paccasari
sabbaj vitatham idan ti vitadoso |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||12||

yo naccasari na paccasari
sabbaj vitatham idan ti vitamoho |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||13||

yassanusaya na santi keci
mula akusala samuhatase |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||14||

yassa darathaja na santi keci
oraj agamanaya paccayase |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||15||

yassa vanathaja na santi keci
vinibandhaya bhavaya hetukappa |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranaj ||16||

yo nivarane pahaya pabca
anigho tinnakathajkatho visallo |
so bhikkhu jahati oraparaj
urago jinnam iva tacaj puranan ti ||17||

uragasuttaj nitthitaj||