Maha-parinibbana-sutta (6)


II|

1) atha kho bhagava ayasmantaj anandaj amantesi: 'ayam' ananda yena kotigamo ten' upasajkamissamati|' 'evaj bhante' ti kho ayasma anando bhagavato paccassosi| atha kho bhagava mahata bhikkhu-sajghena saddhij yena kotigamo tad avasari| tatra sudaj bhagava kotigame viharati|

2) tatra kho bhagava bhikkhu amantesi: 'catunnaj bhikkhave ariya-saccanaj ananubodha appativedha evam idaj digham addhanaj sandhavitaj sajsaritaj mamab c'eva tumhakab ca| katamesaj catunnaj? dukkhassa bhikkhave ariya-saccassa ananubodha appativedha evam idaj digham addhanaj sandhavitaj sajsaritaj mamab c'eva tumhakab ca| dukkha-samudayassa bhikkhave ariya-saccassa ananubodha appativedha evam idaj digham addhanaj sandhavitaj sajsaritaj mamab c'eva tumhakab ca| dukkha-nirodhassa bhikkhave ariya-saccassa ananubodha appativedha evam idaj digham addhanaj sandhavitaj sajsaritaj mamab c'eva tumhakab ca| dukkha-nirodha-gaminiya patipadaya bhikkhave ariya-saccassa ananubodha appativedha evam idaj digham addhanaj sandhavitaj sajsaritaj mamab c'eva tumhakab ca| tayidaj bhikkhave dukkhaj ariya-saccaj anubuddhaj patividdhaj dukkha-samudayaj ariya-saccaj anubuddhaj patividdhaj dukkha-nirodhaj ariya-saccaj anubuddhaj patividdhaj dukkha-nirodha-gamini patipada ariya-saccaj anubuddhaj patividdhaj ucchinna bhava-tanha khina bhava-netti n'atthi dani punabbhavo' ti|

3) idam avoca bhagava| idaj vatva sugato athaparaj etad avoca sattha:
'catunnaj ariya-saccanaj yathabhutaj adassana sajsitaj dighaj addhanaj tasu tas' eva jatisu| tani etani ditthani bhava-netti samuhata ucchinnaj mulaj dukkhassa n'atthi dani punabbhavo' ti|

4) tatra pi sudaj bhagava kotigame viharanto etad eva bahulaj bhikhunaj dhammij kathaj karoti: iti silaj iti samadhi iti pabba sila-paribhavito samadhi mahapphalo hoti mahanisajso samadhi-paribhavita pabba mahapphala hoti mahanisajsa pabba-paribhavitaj cittaj sammad eva asavehi vimuccati seyyathidaj kamasava bhavasava ditthasava avijjasava ti|

5) atha kho bhagava kotigame yathabhirantaj viharitva ayasmantaj anandaj amantesi: 'ayam' ananda yena nadika ten' upasajkamissamati|' 'evaj bhante' ti kho ayasma anando bhagavato paccassosi| atha kho bhagava mahata bhikkhu-sajghena saddhij yena nadika tad avasari| tatra sudaj bhagava nadike viharati gibjakavasathe|

6) atha kho ayasma anando yena bhagava ten' upasajkami upasajkamitva bhagavantaj abhivadetva ekamantaj nisidi| ekamantaj nisinno kho ayasma anando bhagavantaj etad avoca: 'salho nama bhante bhikkhu nadike kalakato tassa ka gati ko abhisamparayo? nanda nama bhante bhikkhuni nadike kalakata tassa ka gati ko abhisamparayo? sudatto nama bhante upasako nadike kalakato tassa ka gati ko abhisamparayo? sujata nama bhante upasika nadike kalakata tassa ka gati ko abhisamparayo? kakudho nama bhante upasako nadike kalakato tassa ka gati ko abhisamparayo? kalivgo nama bhante upasako nadike kalakato tassa ka gati ko abhisamparayo? nikato nama bhante upasako nadike kalakato tassa ka gati ko abhisamparayo? katissabho nama bhante upasako nadike kalakato tassa ka gati ko abhisamparayo? tuttho nama bhante upasako nadike kalakato tassa ka gati ko abhisamparayo? santuttho nama bhante upasako nadike kalakato tassa ka gati ko abhisamparayo? bhaddo nama bhante upasako nadike kalakato tassa ka gati ko abhisamparayo? subhaddo nama bhante upasako nadike kalakato tassa ka gati ko abhisamparayo' ti?

7) 'salho ananda bhikkhu asavanaj khaya anasavaj ceto-vimuttij pabba-vimuttij ditthe 'va dhamme sayaj abhibba sacchikatva upasampajja vihasi| nanda ananda bhikkhuni pabcannaj orambhagiyanaj sajyojananaj parikkhaya opapatika tattha-parinibbayini anavatti-dhamma tasma loka| sudatto ananda upasako tinnaj sajyojananaj parikkhaya raga-dosa- mohanaj tanutta sakadagami sakid eva imaj lokaj agantva dukkhass' antaj karissati| sujata ananda upasika tinnaj sajyojananaj parikkhaya sotapanna avinipata-dhamma niyata sambodhi-parayana| kakudho ananda upasako pabcannaj orambhagiyanaj sajyojananaj parikkhaya opapatiko tattha-parinibbayi anavatti-dhammo tasma loka| kalivgo ananda upasako pabcannaj orambhagiyanaj sajyojananaj parikkhaya opapatiko tattha-parinibbayi anavatti-dhammo tasma loka| nikato ananda upasako pabcannaj orambhagiyanaj sajyojananaj parikkhaya opapatiko tattha-parinibbayi anavatti-dhammo tasma loka| katissabho ananda upasako pabcannaj orambhagiyanaj sajyojananaj parikkhaya opapatiko tattha-parinibbayi anavatti-dhammo tasma loka| tuttho ananda upasako pabcannaj orambhagiyanaj sajyojananaj parikkhaya opapatiko tattha-parinibbayi anavatti-dhammo tasma loka| santuttho ananda upasako pabcannaj orambhagiyanaj sajyojananaj parikkhaya opapatiko tattha-parinibbayi anavatti-dhammo tasma loka| bhaddo ananda upasako pabcannaj orambhagiyanaj sajyojananaj parikkhaya opapatiko tattha-parinibbayi anavatti-dhammo tasma loka| subhaddo ananda upasako pabcannaj orambhagiyanaj sajyojananaj parikkhaya opapatiko tattha-parinibbayi anavatti-dhammo tasma loka| paro-pabbasa ananda nadike upasaka kalakata pabcannaj orambhagiyanaj sajyojananaj parikkhaya opapatika tattha-parinibbayino anavatti-dhamma tasma loka| sadhika navuti ananda nadike upasaka kalakata tinnaj sajyojananaj parikkhaya raga-dosa-mohanaj tanutta sakadagamino sakid eva imaj lokaj agantva dukkhass' antaj karissanti| satirekani ananda pabca-satani nadike upasaka kalakata tinnaj sajyojananaj parikkhaya sotapanna avinipata-dhamma niyata sambodhi-parayana|

8) anacchariyaj kho pan' etaj ananda yaj manussa-bhuto kalaj kareyya tasmij tasmij ce kalakate tathagataj upasajkamitva etam atthaj pucchissatha vihesa v' esa ananda tathagatassa| tasmat ih' ananda dhammadasaj nama dhamma-pariyayaj desessami yena samannagato ariya-savako akavkhamano attana va attanaj vyakareyya: "khina-nirayo 'mhi khina-tiracchana-yoniyo khina-petti-visayo khinapaya-duggati- vinipato sotapanno 'ham asmi avinipata-dhammo niyato sambodhi-parayano" ti|


Previous
Next