34) evaj vutte pukkuso malla-putto bhagavantaj etad avoca: 'esahaj bhante yo me alare kalame pasado taj maha-vate va opunami sigha-sotaya va nadiya pavahemi| abhikkantaj bhante, abhikkantaj bhante| seyyatha pi bhante nikkujjitaj va ukkujjeyya, paticchannaj va vivareyya, mulhassa va maggaj acikkheyya, andhakare va telapajjotaj dhareyya cakkhumanto rupani dakkhinti ti, evam eva bhagavata aneka- pariyayena dhammo pakasito| esahaj bhante bhagavantaj saranaj gacchami dhammabca bhikkhu samghabca| upasakaj maj bhagava dharetu, ajjat' agge panupetaj saranaj gatan' ti|
35) atha kho pukkuso malla-putto abbataraj purisaj amantesi: 'ivgha me tvaj bhane sivgi-vannaj yugaj mattaj dharaniyaj aharati|' 'evaj bhante' ti kho so puriso pukkusassa malla-puttassa patissutva taj sivgi-vannaj yugaj mattaj dharaniyaj ahari| atha kho pukkuso malla-putto taj sivgi-vannaj yugaj mattaj dharaniyaj bhagavato upanamesi: 'idaj bhante sivgi-vannaj yugaj mattaj dharaniyaj tam me bhante bhagava patiganhatu anukampaj upadayati|' 'tena hi pukkusa ekena maj acchadehi ekena anandan' ti| 'evaj bhante' ti kho pukkuso malla-putto bhagavato patissutva ekena bhagavantaj acchadesi ekena ayasmantaj anandaj|
36) atha kho bhagava pukkusaj malla-puttaj dhammiya kathaya sandassesi samadapesi samuttejesi sampahajsesi| atha kho pukkuso malla-putto bhagavata dhammiya kathaya sandassito samadapito samuttejito sampahajsito utthay' asana bhagavantaj abhivadetva padakkhinaj katva pakkami|
37) atha kho aysma anando acira-pakkante pukkuse malla-putte taj sivgi-vannaj yugaj mattaj dharaniyaj bhagavato kayaj upanamesi taj bhagavato kayaj upanamitaj vitaccikaj viya khayati| atha kho aysma anando bhagavantaj etad avoca: 'acchariyaj bhante abbhutaj bhante yava parisuddho bhante tathagatassa chavi-vanno pariyodato| idaj bhante sivgi-vannaj yugaj mattaj dharaniyaj bhagavato kayaj upanamesij taj bhagavato kayaj upanamitaj vitaccikaj viya khayatiti|' 'evam etaj ananda| dvisu kho ananda kalesu ativiya tathagatassa parisuddho hoti chavi-vanno pariyodato| katamesu dvisu? yab ca ananda rattij tathagato anuttaraj sammasambodhij abhisambujjhati yab ca rattij anupadisesaya nibbana-dhatuya parinibbayati imesu dvisu kalesu ativiya tathagatassa parisuddho hoti chavi-vanno pariyodato|
38) ajja kho pan' ananda rattiya pacchima-yame kusinarayaj upavattane mallanaj sala-vane antarena yamaka-salanaj tathagatassa parinibbanaj bhavissati| ayam' ananda yena kakuttha nadi ten' upasajkamissamati|' 'evaj bhante' ti kho ayasma anando bhagavato paccassosi| sivgi-vanna-yugaj mattaj pukkuso abhiharayi| tena acchadito sattha hema-vanno asobhathati|
39) atha kho bhagava mahata bhikkhu-sajghena saddhij yena kakuttha nadi ten' upasajkami upasajkamitva kakutthaj nadij ajjhogahetva nahatva ca pivitva ca paccuttaritva yena ambavanaj ten' upasajkami upasajkamitva ayasmantaj cundakaj amantesi: 'ivgha me tvaj cundaka catuggunaj sajghatij pabbapehi kilanto 'smi cundaka nipajjisamiti|' 'evaj bhante' ti kho ayasma cundako bhagavato patissutva catuggunaj sajghatij pabbapesi|
40) atha kho bhagava dakkhinena passena siha-seyyaj kappesi pade padaj accadhaya sato sampajano utthana-sabbaj manasikaritva| ayasma pana cundako tatth' eva bhagavato purato nisidi|
41) gantvana buddho nadiyaj kakutthaj acchodi-satodika-vippasannaj, ogahi sattha sukilanta-rupo tathagato appatimo va loke| nahatva pitva c' udatari sattha purakkhato bhikkhu-ganassa majjhe| sattha pavatta bhagava 'dha dhamme upagami amba-vanaj mahesi| amantayi cundakaj nama bhikkhuj, 'catuggunaj patthara me nipajjaj|' so modito bhavitattena cundo catuggunaj patthari khippam eva| nippajji sattha sukilanta-rupo cundo pi tattha pamukhe nisiditi|
42) atha kho bhagava ayasmantaj anandaj amantesi: 'siya kho pan' ananda cundassa kammara-puttassa koci vippatisaraj upadaheyya: "tassa te avuso cunda alabha tassa te dulladdhaj yassa te tathagato pacchimaj pindapataj bhubjitva parinibbuto" ti| cundassa ananda kammara-puttassa evaj vippatisaro pativinetabbo: "tassa te avuso labha tassa te suladdhaj yassa te tathagato pacchimaj pindapataj bhubjitva parinibbuto| sammukha me taj avuso cunda bhagavato sutaj sammukha patiggahitaj dve me pindapata samasama-phala samasama-vipaka ativiya abbehi pindapatehi mahapphalatara ca mahanisajsatara ca| katame dve? yab ca pindapataj bhubjitva tathagato anuttaraj samma-samboddhij abhisambujjhati yab ca pindapataj bhubjitva tathagato anupadisesaya nibbana-dhatuya parinibbayati| ime dve pindapata samasama-phala samasama-vipaka ativiya abbehi pindapatehi mahapphalatara ca mahanisajsatara ca| ayu-sajvattanikaj ayasmata cundena kammara-puttena kammaj upacitaj vanna-sajvattanikaj ayasmata cundena kammara-puttena kammaj upacitaj sukha-sajvattanikaj ayasmata cundena kammara-puttena kammaj upacitaj yasa-sajvattanikaj ayasmata cundena kammara-puttena kammaj upacitaj sagga-sajvattanikaj ayasmata cundena kammara-puttena kammaj upacitaj adhipateyya-sajvattanikaj ayasmata cundena kammara-puttena kammaj upacitan" ti| cundassa ananda kammara-puttassa evaj vippatisaro pativinetabbo' ti|
43) atha kho bhagava etam atthaj viditva tayaj velayaj imam udanaj udanesi: dadato pubbaj pavaddhati sajyamato veraj na ciyati, kusalo ca jahati papakaj raga-dosa-mohakkhaya sa nibbuto ti|
alara-vedalla-bhanavaraj nitthitaj catutthaj|
Previous |