Maha-parinibbana-sutta (3)


11) 'cha bhikkhave aparihaniye dhamme desessami taj sunatha sadhukaj manasikarotha bhasissamiti|' 'evaj bhante' ti kho te bhikkhu bhagavato paccassosuj| bhagava etad avoca: 'yavakivab ca bhikkhave bhikkhu mettaj kaya-kammaj paccupatthapessanti sabrahmacarisu avi c'eva raho ca vuddhi yeva bhikkhave bhikkhunaj patikavkha no parihani| yavakivab ca bhikkhave bhikkhu mettaj vaci-kammaj paccupatthapessanti sabrahmacarisu avi c'eva raho ca vuddhi yeva bhikkhave bhikkhunaj patikavkha no parihani| yavakivab ca bhikkhave bhikkhu mettaj mano-kammaj paccupatthapessanti sabrahmacarisu avi c'eva raho ca vuddhi yeva bhikkhave bhikkhunaj patikavkha no parihani| yavakivab ca bhikkhave bhikkhu ye te labha dhammika dhammaladdha antamaso patta-pariyapanna-mattam pi tatharupehi labhehi appativibhatta-bhogi bhavissanti silavantehi sabrahmacarihi sadharana- bhogi vuddhi yeva bhikkhave bhikkhunaj patikavkha no parihani| yavakivab ca bhikkhave bhikkhu yani tani silani akhandani acchiddani asabalani akammasani bhujissani vibbu-pasatthani aparamatthani samadhi-sajvattanikani tatharupesu silesu sila-samabba-gata viharissanti sabrahmacarihi avi c'eva raho ca vuddhi yeva bhikkhave bhikkhunaj patikavkha no parihani| yavakivab ca bhikkhave bhikkhu ya 'yaj ditthi ariya niyyanika niyyati takkarassa samma-dukkhakkhayaya tatharupaya ditthiya ditthi-samabba-gata viharissanti sabrahmacarihi avi c'eva raho ca vuddhi yeva bhikkhave bhikkhunaj patikavkha no parihani| yavakivab ca bhikkhave ime cha aparihaniya dhamma bhikkhusu thassanti imesu ca chasu aparihaniyesu dhammesu bhikkhu sandissanti vuddhi yeva bhikkhave bhikkhunaj patikavkha no parihaniti|'

12) tatra sudaj bhagava rajagahe viharanto gijjhakute pabbate etad eva bahulaj bhikhunaj dhammij kathaj karoti: iti silaj iti samadhi iti pabba sila-paribhavito samadhi mahapphalo hoti mahanisajso samadhi-paribhavita pabba mahapphala hoti mahanisajsa pabba-paribhavitaj cittaj sammad eva asavehi vimuccati seyyathidaj kamasava bhavasava ditthasava avijjasava ti|

13) atha kho bhagava rajagahe yathabhirantaj viharitva ayasmantaj anandaj amantesi: 'ayam' ananda yena ambalatthika ten' upasajkamissamati|' 'evaj bhante' ti kho ayasma anando bhagavato paccassosi| atha kho bhagava mahata bhikkhu-sajghena saddhij yena ambalatthika tad avasari|

14) tatra sudaj bhagava ambalatthikayaj viharati rajagarake| tatra pi sudaj bhagava ambalatthikayaj viharanto rajagarake etad eva bahulaj bhikhunaj dhammij kathaj karoti: iti silaj iti samadhi iti pabba sila-paribhavito samadhi mahapphalo hoti mahanisajso samadhi-paribhavita pabba mahapphala hoti mahanisajsa pabba-paribhavitaj cittaj sammad eva asavehi vimuccati seyyathidaj kamasava bhavasava ditthasava avijjasava ti|

15) atha kho bhagava ambalatthikayaj yathabhirantaj viharitva ayasmantaj anandaj amantesi: 'ayam' ananda yena nalanda ten' upasajkamissamati|' 'evaj bhante' ti kho ayasma anando bhagavato paccassosi| atha kho bhagava mahata bhikkhu-sajghena saddhij yena nalanda tad avasari| tatra sudaj bhagava nalandayaj viharati pavarikambavane|

16) atha kho ayasma sariputto yena bhagava ten' upasajkami upasajkamitva bhagavantaj abhivadetva ekamantaj nisidi| ekamantaj nisinno kho ayasma sariputto bhagavantaj etad avoca: 'evaj-pasanno ahaj bhante bhagavati na cahu na ca bhavissati na c' etarahi vijjati abbo samano va brahmano va bhagavata bhiyyo 'bhibbataro yadidaj sambodhiyan' ti| 'ulara kho te ayaj sariputta asabhi vaca bhasita ekajso gahito siha-nado nadito: "evaj-pasanno ahaj bhante bhagavati na cahu na ca bhavissati na c' etarahi vijjati abbo samano va brahmano va bhagavata bhiyyo 'bhibbataro yadidaj sambodhiyan" ti| kin nu sariputta ye te ahesuj atitaj addhanaj arahanto samma-sambuddha sabbe te bhagavanto cetasa ceto paricca vidita "evaj-sila te bhagavanto ahesuj iti pi evaj-dhamma evaj-pabba evaj-vihari evaj-vimutta te bhagavanto ahesuj iti piti?" ' 'no h' etaj bhante|' 'kij pana sariputta ye te bhavissanti anagataj addhanaj arahanto samma-sambuddha sabbe te bhagavanto cetasa ceto paricca vidita "evaj-sila te bhagavanto bhavissanti iti pi evaj-dhamma evaj-pabba evaj-vihari evaj-vimutta te bhagavanto bhavissanti iti piti?" ' 'no h' etaj bhante|' 'kij pana sariputta ahaj te etarahi arahaj samma-sambuddho cetasa ceto paricca vidito "evaj-silo bhagava iti pi evaj-dhammo evaj-pabbo evaj-vihari evaj-vimutto bhagava iti piti?" ' 'no h' etaj bhante|' 'etth' eva hi te sariputta atitanagata-paccuppannesu arahantesu samma-sambuddhesu ceto-pariya-banaj n'atthi| atha kib carahi te ayaj sariputta ulara asabhi vaca bhasita ekajso gahito siha-nado nadito "evaj-pasanno ahaj bhante bhagavati na cahu na ca bhavissati na c' etarahi vijjati abbo samano va brahmano va bhagavata bhiyyo 'bhibbataro yadidaj sambodhiyan" ti?'

17) 'na kho me bhante atitanagata-paccuppannesu arahantesu samma-sambuddhesu ceto-pariya-banaj atthi| api ca dhammanvayo vidito| seyyatha pi bhante rabbo paccantimaj nagaraj dalhuddapaj dalha-pakara-toranaj eka-dvaraj tatr' assa dovariko pandito viyatto medhavi abbatanaj nivareta batanaj paveseta| so tassa nagarassa samanta anupariyaya pathaj anukkamamano na passeyya pakara-sandhij va pakara-vivaraj va antamaso bilara-nissakkana-mattam pi| tassa evam assa ye kho keci olarika pana imaj nagaraj pavisanti va nikkhamanti va sabbe te imina va dvarena pavisanti va nikkhamanti va ti| evam eva kho me bhante dhammanvayo vidito| ye te bhante ahesuj atitam addhanaj arahanto samma-sambuddha sabbe te bhagavanto pabca nivarane pahaya cetaso upakkilese pabbaya dubbalikarane catusu satipatthanesu supatitthita-citta satta bojjhavge yathabhutaj bhavetva anuttaraj samma-sambodhij abhisambujjhijsu| ye pi te bhante bhavissanti anagataj addhanaj arahanto samma-sambuddha sabbe te bhagavanto pabca nivarane pahaya cetaso upakkilese pabbaya dubbalikarane catusu satipatthanesu supatitthita-citta satta bojjhavge yathabhutaj bhavetva anuttaraj samma-sambodhij abhisambujjhissanti| bhagava pi bhante etarahi arahaj samma-sambuddho pabca nivarane pahaya cetaso upakkilese pabbaya dubbalikarane catusu satipatthanesu supatitthita-citta satta bojjhavge yathabhutaj bhavetva anuttaraj samma-sambodhij abhisambuddho' ti|


Previous
Next