Maha-parinibbana-sutta (7)


9) katamo ca so ananda dhammadaso dhamma-pariyayo yena samannagato ariya-savako akavkhamano attana va attanaj vyakareyya "khina-nirayo 'mhi khina-tiracchana-yoniyo khina-petti-visayo khinapaya-duggati- vinipato sotapanno 'ham asmi avinipata-dhammo niyato sambodhi-parayano" ti? idh' ananda ariya-savako buddhe aveccappasadena samannagato hoti: "iti pi so bhagava arahaj samma-sambuddho vijja- carana-sajpanno sugato loka-vidu anuttaro purisa-damma-sarathi sattha deva-manussanaj buddho bhagava" ti| dhamme aveccappasadena samannagato hoti: "svakkhato bhagavata dhammo sanditthiko akaliko ehi-passiko opanayiko paccattaj veditabbo vibbuhiti|" sajghe aveccappasadena samannagato hoti: "supatipanno bhagavato savaka-sajgho uju-patipanno bhagavato savaka-sajgho baya-patipanno bhagavato savaka-sagho samici-patipanno bhagavato savaka-sajgho yadidaj cattari purisa-yugani attha-purisa-puggala esa bhagavato savaka-sajgho ahuneyyo pahuneyyo dakhineyyo abjali-karaniyo anuttaraj pubbakkhettaj lokassati|" ariya-kantehi silehi samannagato hoti akhandehi acchiddehi asabalehi akammasehi bhujissehi vibbuppasatthehi aparamatthehi samadhi-sajvattanikehi| ayaj kho so ananda dhammadaso dhamma-pariyayo yena samannagato ariya-savako akavkhamano attana va attanaj vyakareyya "khina-nirayo 'mhi khina-tiracchana-yoniyo khina-petti-visayo khinapaya-duggati- vinipato sotapanno 'ham asmi avinipata-dhammo niyato sambodhi-parayano" ti|'

10) tatra sudaj bhagava nadike viharanto gibjakavasathe etad eva bahulaj bhikhunaj dhammij kathaj karoti: iti silaj iti samadhi iti pabba sila-paribhavito samadhi mahapphalo hoti mahanisajso samadhi-paribhavita pabba mahapphala hoti mahanisajsa pabba-paribhavitaj cittaj sammad eva asavehi vimuccati seyyathidaj kamasava bhavasava ditthasava avijjasava ti|

11) atha kho bhagava nadike yathabhirantaj viharitva ayasmantaj anandaj amantesi: 'ayam' ananda yena vesali ten' upasajkamissamati|' 'evaj bhante' ti kho ayasma anando bhagavato paccassosi| atha kho bhagava mahata bhikkhu-sajghena saddhij yena vesali tad avasari| tatra sudaj bhagava vesaliyaj viharati ambapali-vane|

12) tatra kho bhagava bhikkhu amantesi: 'sato bhikkhave bhikkhu vihareyya sampajano ayaj vo amhakaj anusasani| kathab ca bhikkhave bhikkhu sato hoti? idha bhikkhave bhikkhu kaye kayanupassi viharati atapi sampajano satima vineyya loke abhijjha- domanassaj vedanasu vedananupassi viharati atapi sampajano satima vineyya loke abhijjha-domanassaj citte cittanupassi viharati atapi sampajano satima vineyya loke abhijjha-domanassaj dhammesu dhammanupassi viharati atapi sampajano satima vineyya loke abhijjha- domanassaj evaj kho bhikkhave bhikkhu sato hoti|

13) kathab ca bhikkhave bhikkhu sampajano hoti? idha bhikkhave bhikkhu abhikkante patikkante sampajana-kari hoti alokite vilokite sampajana-kari hoti sammibjite pasarite sampajana-kari hoti sajghati- patta-civara-dharane sampajana-kari hoti asite pite khayite sayite sampajana-kari hoti uccara-passava-kamme sampajana-kari hoti gate thite nisinne sutte jagarite bhasite tunhi-bhave sampajana-kari hoti| evaj kho bhikkhave bhikkhu sampajano hoti| sato bhikkhave bhikkhu vihareyya sampajano ayaj vo amhakaj anusasani' ti|

14) assosi kho ambapali ganika: 'bhagava kira vesaliyaj anuppatto vesaliyaj viharati mayhaj amba-vane' ti| atha kho ambapali ganika bhaddani bhaddani yanani yojapetva bhaddaj yanaj abhiruhitva bhaddehi bhaddehi yanehi vesaliya niyyasi yena sako aramo tena payasi| yavatika yanassa bhumi yanena gantva yana paccorohitva pattika va yena bhagava ten' upasajkami upasajkamitva bhagavantaj abhivadetva ekamantaj nisidi| ekamantaj nisinnaj kho ambapalij ganikaj bhagava dhammiya kathaya sandassesi samadapesi samuttejesi sampahajsesi| atha kho ambapali-ganika bhagavata dhammiya kathaya sandassita samadapita samuttejita sampahajsita bhagavantaj etad avoca: 'adhivasetu me bhante bhagava svatanaya bhattaj saddhij bhikkhu-sajghenati|' adhivasesi bhagava tunhi-bhavena| atha kho ambapali-ganika bhagavato adhivasanaj viditva utthay' asana bhagavantaj abhivadetva padakkhinaj katva pakkami|

15) assosuj kho vesalika licchavi 'bhagava kira vesalij anuppatto vesaliyaj viharati ambapali-vane' ti| atha kho te licchavi bhaddani bhaddani yanani yojapetva bhaddaj yanaj abhiruhitva bhaddehi bhaddehi yanehi vesaliya niyyijsu| tatr' ekacce licchavi nila honti nila-vanna nila-vathha nilalavkara ekacce licchavi pita honti pita-vanna pita-vattha pitalavkara ekacce licchavi lohitaka honti lohita-vanna lohita-vattha lohitalavkara ekacce licchavi odata honti odata-vanna odata-vattha odatalavkara|

16) atha kho ambapali-ganika daharanaj daharanaj licchavinaj akkhena akkhaj cakkena cakkaj yugena yugaj pativattesi| atha kho licchavi ambapalij ganikaj etad avocuj: 'kij je ambapali daharanaj daharanaj licchavinaj akkhena akkhaj cakkena cakkaj yugena yugaj pativattesiti?' 'tatha hi pana me ayyaputta bhagava nimantito svatanaya bhattaj saddhij bhikkhu-sajghenati|' 'dehi je ambapali etaj bhattaj sata-sahassenati|' 'sace pi me ayyaputta vesalij saharaj dassatha evaj-mahantaj bhattaj na dassamiti|' atha kho te licchavi avguli pothesuj: 'jit' amha vata bho ambakaya vabcit' amha vata bho ambakayati|' atha kho te licchavi yena ambapali-vanaj tena payijsu|

17) addasa kho bhagava te licchavi durato va agacchante disva bhikkhu amantesi: 'yesaj bhikkhave bhikkhunaj deva tavatijsa adittha oloketha bhikkhave licchavi-parisaj avaloketha bhikkhave licchavi-parisaj upasajharatha bhikkhave licchavi-parisaj tavatijsa-parisan' ti|


Previous
Next