Maha-parinibbana-sutta (8)


18) atha kho te licchavi yavatika yanassa bhumi yanena gantva yana paccorohitva pattika va yena bhagava ten' upasajkamijsu upasajkamitva bhagavantaj abhivadetva ekamantaj nisidijsu| ekamantaj nisinne kho te licchavi bhagava dhammiya kathaya sandassesi samadapesi samuttejesi sampahajsesi| atha kho te licchavi bhagavata dhammiya kathaya sandassita samadapita samuttejita sampahajsita bhagavantaj etad avocuj: 'adhivasetu no bhante bhagava svatanaya bhattaj saddhij bhikkhu-sajghenati|' 'adhivutthaj kho me licchavi svatanaya ambapali-ganikaya bhattan' ti| atha kho te licchavi avguli pothesuj: 'jit' amha vata bho ambakaya vabcit' amha vata bho ambakayati|' atha kho te licchavi bhagavato bhasitaj abhinanditva anumoditva utthay' asana bhagavantaj abhivadetva padakkhinaj katva pakkamijsu|

19) atha kho ambapali-ganika tassa rattiya accayena sake arame panitaj khadaniyaj bhojaniyaj patiyadapetva bhagavato kalaj arocapesi: 'kalo bhante nitthitaj bhattan' ti| atha kho bhagava pubbanha-samayaj nivasetva patta-civaraj adaya saddhij bhikkhu-sajghena yena ambapali-ganikaya parivesana ten' upasajkami upasajkamitva pabbatte asane nisidi| atha kho ambapali-ganika buddha-pamukhaj bhikkhu-sajghaj panitena khadaniyena bhojaniyena sahattha santappesi sampavaresi| atha kho ambapali-ganika bhagavantaj bhuttavij onita-patta-panij abbataraj nicaj asanaj gahetva ekamantaj nisidi| ekamantaj nisinna kho ambapali-ganika bhagavantaj etad avoca: 'imahaj bhante aramaj buddha-pamukhassa bhikkhu-sajghassa dammiti|' patiggahesi bhagava aramaj| atha kho bhagava ambapali-ganikaj dhammiya kathaya sandassetva samadapetva samuttejetva sampahajsetva utthay' asana pakkami|

20) tatra pi sudaj bhagava vesaliyaj viharanto ambapali-vane etad eva bahulaj bhikhunaj dhammij kathaj karoti: iti silaj iti samadhi iti pabba sila-paribhavito samadhi mahapphalo hoti mahanisajso samadhi-paribhavita pabba mahapphala hoti mahanisajsa pabba-paribhavitaj cittaj sammad eva asavehi vimuccati seyyathidaj kamasava bhavasava ditthasava avijjasava ti|

21) atha kho bhagava ambapali-vane yathabhirantaj viharitva ayasmantaj anandaj amantesi: 'ayam' ananda yena beluva-gamako ten' upasajkamissamati|' 'evaj bhante' ti kho ayasma anando bhagavato paccassosi| atha kho bhagava mahata bhikkhu-sajghena saddhij yena beluva-gamako tad avasari| tatra sudaj bhagava beluva-gamake viharati|

22) tatra kho bhagava bhikkhu amantesi: 'etha tumhe bhikkhave samanta vesalij yatha-mittaj yatha-sanditthaj yatha-sambhattaj vassaj upetha ahaj pana idh' eva beluva-gamake vassaj upagacchamiti|' 'evaj bhante' ti kho te bhikkhu bhagavato patisutva samanta vesalij yatha-mittaj yatha-sanditthaj yatha-sambhattaj vassaj upagabchuj bhagava pana tatth' eva beluva-gamake vassaj upagabchi|

23) atha kho bhagavato vassupagatassa kharo abadho uppajji balha vedana vattanti maranantika| ta sudaj bhagava sato sampajano adhivaseti avihabbamano| atha kho bhagavato etad ahosi: 'na kho me taj patirupaj yo' haj anamantetva upatthake anapaloketva bhikkhu-sajghaj parinibbayeyyaj| yan nunahaj imaj abadhaj viriyena patippanametva jivita-sajkharaj adhitthaya vihareyyan' ti| atha kho bhagava taj abadhaj viriyena patippanametva jivita-sajkharaj adhitthaya vihasi| atha kho bhagavato so abadho patippassambhi|

24) atha kho bhagava gilana vutthito acira-vutthito gelabba vihara nikkhamma vihara-pacchayayaj pabbatte asane nisidi| atha kho ayasma anando yena bhagava ten' upasajkami upasajkamitva bhagavantaj abhivadetva ekamantaj nisidi| ekamantaj nisinno kho ayasma anando bhagavantaj etad avoca: 'dittha me bhante bhagavato phasu ditthaj me bhante bhagavato khamaniyaj| api hi me bhante madhuraka-jato viya kayo disa pi me na pakkhayanti dhamma pi maj na patibhanti bhagavato gelabbena api ca me bhante ahosi kacid eva assasamatta "na tava bhagava parinibbayissati na yava bhagava bhikkhu-sajghaj arabbha kibcid eva udaharatiti|" '

25) 'kim pan' ananda bhikkhu-sajgho mayi paccasijsati? desito ananda maya dhammo anantaraj abahiraj karitva na tatth' ananda tathagatassa dhammesu acariya-mutthi| yassa nuna ananda evam assa "ahaj bhikkhu-sajghaj pariharissamiti" va "mam' uddesiko bhikkhu-sajgho" ti va so nuna ananda bhikkhu-sajghaj arabbha kibcid eva udahareyya| tathagatassa kho ananda na evaj hoti "ahaj bhikkhu-sajghaj pariharissamiti" va "mam' uddesiko bhikkhu-sajgho" ti va| kij ananda tathagato bhikkhu-sajghaj arabbha kibcid eva udaharissati? ahaj kho pan' ananda etarahi jinno vuddho mahallako addha-gato vayo anuppatto asitiko me vayo vattati| seyyatha pi ananda jara-sakataj vegha-missakena yapeti evam eva kho ananda vegha-missakena mabbe tathagatassa kayo yapeti| yasmij ananda samaye tathagato sabba-nimittanaj amanasi-kara ekaccanaj vedananaj nirodha animittaj ceto-samadhij upasampajja viharati phasu-kato ananda tasmij samaye tathagatassa kayo hoti|

26) tasmat ih' ananda atta-dipa viharatha atta-sarana anabba-sarana dhamma-dipa dhamma-sarana anabba-sarana| kathab c' ananda bhikkhu atta-dipo viharati atta-sarano anabba-sarano dhamma-dipo dhamma-sarano anabba-sarano? idh' ananda bhikkhu kaye kayanupassi viharati atapi sampajano satima vineyya loke abhijjha-domanassaj vedanasu vedananupassi viharati atapi sampajano satima vineyya loke abhijjha-domanassaj citte cittanupassi viharati atapi sampajano satima vineyya loke abhijjha-domanassaj dhammesu dhammanupassi viharati atapi sampajano satima vineyya loke abhijjha-domanassaj evaj kho ananda bhikkhu atta-dipo viharati atta-sarano anabba-sarano dhamma-dipo dhamma-sarano anabba-sarano| ye hi keci ananda etarahi va mamaj va accayena atta-dipa viharissanti atta-sarana anabba-sarana dhamma-dipa dhamma-sarana anabba-sarana tamatagge me te ananda bhikkhu bhavissanti ye keci sikkha-kama' ti|

dutiyaka-bhanavaraj nitthitaj|


Previous
Next